A 396-10 Sūryaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 396/10
Title: Sūryaśataka
Dimensions: 24.2 x 10.9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3159
Remarks:
Reel No. A 396-10 Inventory No. 73007
Title Sūryaśatakam
Author Mayura Bhaṭṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.2 x 10.9 cm
Folios 14
Lines per Folio 9
Foliation figures in the both margins of the verso
Date of Copying ŚS 1712
Donor Hemanārāyaṇapaṇḍita\Śeṣānanda
Place of Deposit NAK
Accession No. 5\3159
Manuscript Features
Marginsl Title SūººŚaºº and Rāma in the left and right margins of verso
Stamp Nepal National Library
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
jaṃbhārātībhakuṃbhodbhavam iva dadhataḥ sāṃdrasiṃdūrareṇuṃ
raktāḥ siktā iva ubhair udayagiritaṭī dhātudhārā dravasya ||
āyāṃtyā tulyakāṃtaṃ kamalavanarucer vāruṇāḥ voḥ vibhūtyai
bhūyāsurbhāsayaṃtyo bhuvanam abhinavā bhānavo bhānavīyāḥ || 1 ||
bhaktiḥ pralhā[[ya]] dātuṃ mukulapuṭakuṭīkoṭara kroḍalīnāṃ
lakṣṃīm ākraṣṭukāmāṃ iva kamalavanodghāṭanaṃ kurvate ye ||
kālākārāṃdhakārānanapati jagat sādhvasadhvaṃsakalpāḥ
kalpāḥ kalyāṇaṃ vaḥ kriyāsuḥ kiśalayarucayas te karā[[ḥ]] bhāskarasya || 2 ||
(fol. 1v1–5)
End
itthaṃ saṃjñā ravitthād iva damṛtabhujāṃ yā yadṛcchā pravṛttās
tāsām ekobhidheyas tadanuguṇagaṇo yaḥ sa sūryo vatād vaḥ || 99 ||
devaḥ kiṃ vāṃdhavasyāt priyasuhṛd athavā vārya āhosvid aryo
rakṣācakṣur n-nudīpo gururutajanako jīvitaṃ bījamojaḥ ||
evaṃ nirn-nīyate yaḥ ka iva na jagatāṃ sarv-vadā sarv-vadosau
sarv-vākāreṇakārī viśatu daśa[[śa]]tābhīṣurabhyarthitanvaḥ || 100 || (fol. 14r2–5)
Colophon
|| iti śrīsūryaśatakaṃ samāptam || ||
śāke dvicandrā śvarasābhiyukte māsyur j-jake pāṃḍurapakṣa bhinne
dale tithau vedamukhasya dhīmān prabhākarevāsarake lilekha || 1 || (fol. 14r6–7)
Microfilm Details
Reel No. A 396/10
Date of Filming 17-7-(19)72
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-11-2003
Bibliography